Great virtues are bestowed upon the devotee who wears the Rudraksha respectfully. Sin is unable to the bearer of Rudrakshas as the darkness can never come before the sun.

Scope

This Hindu Compliance System describes the fundamental concepts and principles of quality for making a rudraksha jewellery, and importance of wearing rudraksha jewellery  which are commonly followed for all the śaiva sampradāya in sanatana hindu dharma. This standard will help organizations, businesses to create the multiple designs on rudraksha jewellery mentioned in Hindu Scriptures which will hold the energy of the deity invoked in this form. This will also be applicable to the following:

— organizations seeking sustained success through the implementation of a standard parameters for sizes;

— customers seeking confidence in an organization’s ability to consistently provide products and services conforming to their requirements;

— organizations seeking confidence in their supply chain to ensure that the product and service requirements are met;

— organizations and interested parties seeking to improve communication through a common understanding of the vocabulary used in quality management;

— organizations performing conformity assessments against the requirements of rudraksha jewellery;

— providers of training, assessment or advice in quality control & management;

— developers of related standards.

Fundamental Concepts and Principles

Origin Of Rudraksha:

  1. Omnipresent Lord Siva continued gazing towards the demon Tripural for his annihilation for the thousands of years without blinking the eyelids (4).
  2. Tears started dropping from both the eyes and fell on the ground which produced the great Rudraksa trees. The drop of tears transformed into the tree out of mercy for the devotees (5).

Benefits of Rudraksha:

  1. The result of a glimpse of Rudraksa[1] is million times more than the effect of donating a cow with the calf to a learned brahmin who observes the tenets of scriptures (6).
  2. A touch of Rudraksa produces billion times more results and wearing of Rudraksa is hundred billion times virtuous to the man (7).
  3. Devotees who recite mantras wearing the Rudraksas, are regarded as endowed with hundreds of millions times and thousands of million times virtues (8).
  4. Great virtues are bestowed upon the devotee who wears the Rudraksa respectfully. Rudrākṣa of the size of embolic myrobalan is considered to be the best (9).
  5. The face of the Rudraksa is equivalent to Lord Rudra. All the gods reside on the points of it. The person who wears such Rudrāksas immediately becomes free from all sins (39).
  6. What can be of equal value to the virtues produced by holding the Rudraksas? God and demon adore the person who has attained the nature of Rudra by wearing the Rudraksha with the proper prescribed procedures (40).
  7. One who wears thirty two Rudräksas on the neck, six on each of the ears, 108 on the chest and forty on the head, has always been adored as the god Rudra (42).
  8. If one wears only Rudräksa alone, the essence of all gems, without combining it with any precious stones such as pearls etc. sin is unable to touch him as the darkness can never come before the sun (44).
  9. Endless results are produced by the hymn recited with the help of the garland of Rudraksa. Hymn, recited without the help of Rudraksa, obtains the results as per its number (45).
  10. The life of the person who does not wear a single Rudräkşa, the producer of immense results, is as fruitless as the non-bearer of the three sacred horizontal lines (Tripundrak) on the forehead (46).
  11. One who worships Rudraksa by bathing it with water is sure to secure the results of Linga-worship (47).
  12. Immense is the glory of Rudraksa (48).

Preferred Quality to be Worn:

  1. Great virtues are bestowed upon the devotee who wears the Rudraksa respectfully. Rudrākṣa of the size of embolic myrobalan[2] is considered to be the best (9).
  2. The learned people consider Rudrākṣa of the size of the fruit of jujube is of medium quality and the size of a horse grain is of lower quality, O Brhaspati! know it for certain (10).
  3. As per the will of Siva, brahman, kshatriya, vaishya and shudra are the four kinds of trees of Rudraksha grown on the earth and they produce fruits of the same castes (11).
  4. The white Rudraksas are considered to be brahmins, red coloured are kshatriyas, yellow coloured are known as vaisyas, where is sudras are black (12).
  5.  Brahmins should wear white, kshatriya red, vaisyas yellow and Sudras should wear black Rudraksas (13).
  6. Rudräkşas that possess the colour of the copper, are sublime; Rudrākşas that are hard, big, full of granules are considered to be virtuous. On the contrary following six types of Rudräksas i.e. eaten by worms, broken, without granules, full of wounds and unshapely are forbidden (14).
  7. The Rudrāksa that naturally possesses the hole (for entering the thread) is considered to be the best and Rudraksa in which the hole has to be drilled by man is of second quality (15).
  8. Learned devotees should wear Rudrākṣas of the same round size, glazy and hard by entering the silken thread into them. Generally all people may wear it (16).
  9. Rudraksa whose line put on the black stone seems like a golden one is considered to be of best quality. Devotees of Siva should put on that Rudrākṣa only (17).

Quantity to be worn:

  1. Brahmins should wear white, kshatriya red, vaisyas yellow and Sudras should wear black Rudraksas (13).
  2. One should hold one Rudraksa on the knot of the crown of the head, thirty on the head, thirty two on the neck and sixteen on each of the arms (18).
  3. Twelve Rudraksas should be put on the wrist, five hundred on the shoulders. The garland of Rudraksa for the recitation of mantras should consist of one hundred and eight (19).
  4. One should put on a garland of Rudräksa of two, three and five rounds (20).
  5. Wearing of three hundred, five hundred and one thousand Rudraksas is considered to be of low, medium and best state respectively (22).
  6. In case of paucity of one thousand Rudraksas, one should wear sixteen in each arms, one in the knot of hair on the crown of the head and twelve in each hand (41).
  7. One who wears thirty two Rudräksas on the neck, six on each of the ears, 108 on the chest and forty on the head, has always been adored as the god Rudra (42).

Procedure on Wearing Rudraksha:

  1. As per the will of Siva, brahman, kshatriya, vaishya and shudra are the four kinds of trees of Rudraksha grown on the earth and they produce fruits of the same castes (11).
  2. The white Rudraksas are considered to be brahmins, red coloured are kshatriyas, yellow coloured are known as vaisyas, where is sudras are black (12).
  3. Brahmins should wear white, kshatriya red, vaisyas yellow and Sudras should wear black Rudraksas (13).
  4. One should wear Rudräksas in all conditions like sleeping, waking, eating, drinking etc. on the different parts of the body as an ornament such as headgear, ear ring, necklace, waist belt etc. (21).
  5. Learned devotee should hold the Rudraksa on the head by reciting ISäna hymn, on the neck by Tatpuruşa hymn and on the arms by Aghora hymn; a garland consisting of fifty beads should be put on the belly by reciting Vyomvyäpi hymn (23).
  6. Three, five or seven lines of garlands of Rudrāksas should be worn by uttering Pañcabrahma hymn- and Şadanga hymn or all the Rudrāksas may be put on by the original hymn i.e. five syllable (namah sivaya) (24).

Various suggested Designs for Rudraksha Garland:

  1. One who wears Rudraksa with pearl, coral, crystal, silver, lapis lazuli (cat's eye), gold, undoubtedly attains the nature of Rudra (43).
  2. If one wears only Rudräksa alone, the essence of all gems, without combining it with any precious stones such as pearls etc. sin is unable to touch him as the darkness can never come before the sun (44).

References

The above standards have been taken into consideration from caṃdrajñānāgamā, kriyāpāda, Jabala upanishad and Shiva Mahapurana, which is foremost among the śaiva-agama. At the time of publication, the edition indicated was valid. All the standards are subjected to revision considering that it is compliant to veda-āgama. All the interested parties are encouraged to investigate the possibility of applying the improvements in above standards.

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् ।

तत्फलं लक्षगुणितं दर्शनाल्लभते नरः ॥६॥

पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् ।

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ॥७॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपालभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः ॥८॥

रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

तन्मुखं रुद्रमित्याहुस्तद्विन्दुः सर्वदेवताः ।

रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ॥३९॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।

सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः ॥४०॥

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।

अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः ॥४५॥

यस्याने नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ।

तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ॥४६॥

मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ।।

गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥४७॥

पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ।

यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् ।।४८॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

śrotriyāya savatsāyā dhenordānena yatphalam ।

tatphalaṃ lakṣaguṇitaṃ darśanāllabhate naraḥ ॥6॥

punastu koṭiguṇitaṃ phalaṃ tatsparśanād bhavet ।

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ॥7॥

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ।

tajjapālabhate puṇyaṃ rudrākṣairbhaktimānnaraḥ ॥8॥

rudrākṣabhedāḥ rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

tanmukhaṃ rudramityāhustadvinduḥ sarvadevatāḥ ।

rudrākṣadhāraṇāt sadyaḥ sarvapāpaiḥ pramucyate ॥39॥

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet ।

sahasraṃ dhārayed yastu rudrākṣāṇāṃ dhṛtavrataḥ ॥

surāsurā namantyenaṃ yathā rudrastathaiva saḥ ॥40॥

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

rudrākṣamālayā japto mantro'nantaphalapradaḥ ।

arudrākṣajapaḥ puṃsāṃ tāvanmātraphalapradaḥ ॥45॥

yasyāne nāsti rudrākṣa eko'pi bahupuṇyadaḥ ।

tasya janma nirarthaṃ syāt tripuṇḍrarahitaṃ yathā ॥46॥

mūrdhni vinyasya rudrākṣaṃ yaḥ snāti matimānnaraḥ ।।

gaṅgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ ॥47॥

pūjayedyastu rudrākṣaṃ kṛtvā toyābhiṣecanam ।

yatphalaṃ liṅgapūjāyāṃ tadevāpnoti niścitam ।।48॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् ।

तत्फलं लक्षगुणितं दर्शनाल्लभते नरः ॥६॥

पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् ।

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ॥७॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपालभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः ॥८॥

रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

तन्मुखं रुद्रमित्याहुस्तद्विन्दुः सर्वदेवताः ।

रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ॥३९॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।

सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः ॥४०॥

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।

अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः ॥४५॥

यस्याने नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ।

तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ॥४६॥

मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ।।

गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥४७॥

पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ।

यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् ।।४८॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

śrotriyāya savatsāyā dhenordānena yatphalam ।

tatphalaṃ lakṣaguṇitaṃ darśanāllabhate naraḥ ॥6॥

punastu koṭiguṇitaṃ phalaṃ tatsparśanād bhavet ।

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ॥7॥

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ।

tajjapālabhate puṇyaṃ rudrākṣairbhaktimānnaraḥ ॥8॥

rudrākṣabhedāḥ rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

tanmukhaṃ rudramityāhustadvinduḥ sarvadevatāḥ ।

rudrākṣadhāraṇāt sadyaḥ sarvapāpaiḥ pramucyate ॥39॥

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet ।

sahasraṃ dhārayed yastu rudrākṣāṇāṃ dhṛtavrataḥ ॥

surāsurā namantyenaṃ yathā rudrastathaiva saḥ ॥40॥

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

rudrākṣamālayā japto mantro'nantaphalapradaḥ ।

arudrākṣajapaḥ puṃsāṃ tāvanmātraphalapradaḥ ॥45॥

yasyāne nāsti rudrākṣa eko'pi bahupuṇyadaḥ ।

tasya janma nirarthaṃ syāt tripuṇḍrarahitaṃ yathā ॥46॥

mūrdhni vinyasya rudrākṣaṃ yaḥ snāti matimānnaraḥ ।।

gaṅgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ ॥47॥

pūjayedyastu rudrākṣaṃ kṛtvā toyābhiṣecanam ।

yatphalaṃ liṅgapūjāyāṃ tadevāpnoti niścitam ।।48॥

 रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् ।

तत्फलं लक्षगुणितं दर्शनाल्लभते नरः ॥६॥

पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् ।

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ॥७॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपालभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः ॥८॥

रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

तन्मुखं रुद्रमित्याहुस्तद्विन्दुः सर्वदेवताः ।

रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ॥३९॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।

सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः ॥४०॥

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।

अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः ॥४५॥

यस्याने नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ।

तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ॥४६॥

मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ।।

गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥४७॥

पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ।

यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् ।।४८॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

śrotriyāya savatsāyā dhenordānena yatphalam ।

tatphalaṃ lakṣaguṇitaṃ darśanāllabhate naraḥ ॥6॥

punastu koṭiguṇitaṃ phalaṃ tatsparśanād bhavet ।

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ॥7॥

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ।

tajjapālabhate puṇyaṃ rudrākṣairbhaktimānnaraḥ ॥8॥

rudrākṣabhedāḥ rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

tanmukhaṃ rudramityāhustadvinduḥ sarvadevatāḥ ।

rudrākṣadhāraṇāt sadyaḥ sarvapāpaiḥ pramucyate ॥39॥

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet ।

sahasraṃ dhārayed yastu rudrākṣāṇāṃ dhṛtavrataḥ ॥

surāsurā namantyenaṃ yathā rudrastathaiva saḥ ॥40॥

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

rudrākṣamālayā japto mantro'nantaphalapradaḥ ।

arudrākṣajapaḥ puṃsāṃ tāvanmātraphalapradaḥ ॥45॥

yasyāne nāsti rudrākṣa eko'pi bahupuṇyadaḥ ।

tasya janma nirarthaṃ syāt tripuṇḍrarahitaṃ yathā ॥46॥

mūrdhni vinyasya rudrākṣaṃ yaḥ snāti matimānnaraḥ ।।

gaṅgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ ॥47॥

pūjayedyastu rudrākṣaṃ kṛtvā toyābhiṣecanam ।

yatphalaṃ liṅgapūjāyāṃ tadevāpnoti niścitam ।।48॥

 रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् ।

द्वात्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश ॥१८॥

द्वादशं मणिबन्धे च स्कन्धे पञ्चशतं वहेत् ।

अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् ॥१९॥

द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा ।

सराणां सप्तकं वाऽपि बिभृयात् कण्ठदेशतः ॥२०॥

त्रिशतं त्वधर्म पञ्चशतं मध्यममुच्यते ।

सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥२२॥

अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ।

एकं शिखायां करयोर्द्वादश द्वादश द्वयोः ॥४१॥

द्वात्रिंशत् कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट् ।

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

śikhāyāmekarudrākṣaṃ triṃśattu śirasā vahet ।

dvātriṃśattu gale dadyād bāhvoḥ ṣoḍaśa ṣoḍaśa ॥18॥

dvādaśaṃ maṇibandhe ca skandhe pañcaśataṃ vahet ।

aṣṭottaraśatairmālāṃ japayajñe prakalpayet ॥19॥

dvisaraṃ trisaraṃ vā'pi sarāṇāṃ pañcakaṃ tu vā ।

sarāṇāṃ saptakaṃ vā'pi bibhṛyāt kaṇṭhadeśataḥ ॥20॥

triśataṃ tvadharma pañcaśataṃ madhyamamucyate ।

sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥22॥

abhāve tu sahasrasya bāhvoḥ ṣoḍaśa ṣoḍaśa ।

ekaṃ śikhāyāṃ karayordvādaśa dvādaśa dvayoḥ ॥41॥

dvātriṃśat kaṇṭhadeśe tu pratyekaṃ karṇayośca ṣaṭ ।

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् ।

तत्फलं लक्षगुणितं दर्शनाल्लभते नरः ॥६॥

पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् ।

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ॥७॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपालभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः ॥८॥

रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

तन्मुखं रुद्रमित्याहुस्तद्विन्दुः सर्वदेवताः ।

रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ॥३९॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।

सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः ॥४०॥

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।

अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः ॥४५॥

यस्याने नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ।

तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ॥४६॥

मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ।।

गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥४७॥

पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ।

यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् ।।४८॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

śrotriyāya savatsāyā dhenordānena yatphalam ।

tatphalaṃ lakṣaguṇitaṃ darśanāllabhate naraḥ ॥6॥

punastu koṭiguṇitaṃ phalaṃ tatsparśanād bhavet ।

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ॥7॥

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ।

tajjapālabhate puṇyaṃ rudrākṣairbhaktimānnaraḥ ॥8॥

rudrākṣabhedāḥ rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

tanmukhaṃ rudramityāhustadvinduḥ sarvadevatāḥ ।

rudrākṣadhāraṇāt sadyaḥ sarvapāpaiḥ pramucyate ॥39॥

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet ।

sahasraṃ dhārayed yastu rudrākṣāṇāṃ dhṛtavrataḥ ॥

surāsurā namantyenaṃ yathā rudrastathaiva saḥ ॥40॥

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

rudrākṣamālayā japto mantro'nantaphalapradaḥ ।

arudrākṣajapaḥ puṃsāṃ tāvanmātraphalapradaḥ ॥45॥

yasyāne nāsti rudrākṣa eko'pi bahupuṇyadaḥ ।

tasya janma nirarthaṃ syāt tripuṇḍrarahitaṃ yathā ॥46॥

mūrdhni vinyasya rudrākṣaṃ yaḥ snāti matimānnaraḥ ।।

gaṅgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ ॥47॥

pūjayedyastu rudrākṣaṃ kṛtvā toyābhiṣecanam ।

yatphalaṃ liṅgapūjāyāṃ tadevāpnoti niścitam ।।48॥

 रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् ।

द्वात्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश ॥१८॥

द्वादशं मणिबन्धे च स्कन्धे पञ्चशतं वहेत् ।

अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् ॥१९॥

द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा ।

सराणां सप्तकं वाऽपि बिभृयात् कण्ठदेशतः ॥२०॥

त्रिशतं त्वधर्म पञ्चशतं मध्यममुच्यते ।

सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥२२॥

अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ।

एकं शिखायां करयोर्द्वादश द्वादश द्वयोः ॥४१॥

द्वात्रिंशत् कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट् ।

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

śikhāyāmekarudrākṣaṃ triṃśattu śirasā vahet ।

dvātriṃśattu gale dadyād bāhvoḥ ṣoḍaśa ṣoḍaśa ॥18॥

dvādaśaṃ maṇibandhe ca skandhe pañcaśataṃ vahet ।

aṣṭottaraśatairmālāṃ japayajñe prakalpayet ॥19॥

dvisaraṃ trisaraṃ vā'pi sarāṇāṃ pañcakaṃ tu vā ।

sarāṇāṃ saptakaṃ vā'pi bibhṛyāt kaṇṭhadeśataḥ ॥20॥

triśataṃ tvadharma pañcaśataṃ madhyamamucyate ।

sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥22॥

abhāve tu sahasrasya bāhvoḥ ṣoḍaśa ṣoḍaśa ।

ekaṃ śikhāyāṃ karayordvādaśa dvādaśa dvayoḥ ॥41॥

dvātriṃśat kaṇṭhadeśe tu pratyekaṃ karṇayośca ṣaṭ ।

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च ।

केयूरे कटके चैव कुक्षिबन्धे विशेषतः ॥

सुप्ते पीते सदा कालं रुद्राक्षान् धारयेन्नरः ॥२१॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च ।

अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः ॥

पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे ॥२३॥

पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च ।

अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२४॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

makuṭe kuṇḍale caiva karṇikāhārakeṣu ca ।

keyūre kaṭake caiva kukṣibandhe viśeṣataḥ ॥

supte pīte sadā kālaṃ rudrākṣān dhārayennaraḥ ॥21॥

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa ca ।

aghorākhyena mantreṇa karayordhārayet sudhīḥ ॥

pañcāśadakṣasahitāṃ vyomavyāpīti codare ॥23॥

pañcabrahmabhiraṅgaiśca trimālā pañca sapta ca ।

athavā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥24॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् ।

तत्फलं लक्षगुणितं दर्शनाल्लभते नरः ॥६॥

पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् ।

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ॥७॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपालभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः ॥८॥

रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

तन्मुखं रुद्रमित्याहुस्तद्विन्दुः सर्वदेवताः ।

रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते ॥३९॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।

सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः ॥४०॥

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।

अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः ॥४५॥

यस्याने नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ।

तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ॥४६॥

मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ।।

गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥४७॥

पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ।

यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् ।।४८॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

śrotriyāya savatsāyā dhenordānena yatphalam ।

tatphalaṃ lakṣaguṇitaṃ darśanāllabhate naraḥ ॥6॥

punastu koṭiguṇitaṃ phalaṃ tatsparśanād bhavet ।

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ॥7॥

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ।

tajjapālabhate puṇyaṃ rudrākṣairbhaktimānnaraḥ ॥8॥

rudrākṣabhedāḥ rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

tanmukhaṃ rudramityāhustadvinduḥ sarvadevatāḥ ।

rudrākṣadhāraṇāt sadyaḥ sarvapāpaiḥ pramucyate ॥39॥

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet ।

sahasraṃ dhārayed yastu rudrākṣāṇāṃ dhṛtavrataḥ ॥

surāsurā namantyenaṃ yathā rudrastathaiva saḥ ॥40॥

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

rudrākṣamālayā japto mantro'nantaphalapradaḥ ।

arudrākṣajapaḥ puṃsāṃ tāvanmātraphalapradaḥ ॥45॥

yasyāne nāsti rudrākṣa eko'pi bahupuṇyadaḥ ।

tasya janma nirarthaṃ syāt tripuṇḍrarahitaṃ yathā ॥46॥

mūrdhni vinyasya rudrākṣaṃ yaḥ snāti matimānnaraḥ ।।

gaṅgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ ॥47॥

pūjayedyastu rudrākṣaṃ kṛtvā toyābhiṣecanam ।

yatphalaṃ liṅgapūjāyāṃ tadevāpnoti niścitam ।।48॥

 रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् ।

द्वात्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश ॥१८॥

द्वादशं मणिबन्धे च स्कन्धे पञ्चशतं वहेत् ।

अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् ॥१९॥

द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा ।

सराणां सप्तकं वाऽपि बिभृयात् कण्ठदेशतः ॥२०॥

त्रिशतं त्वधर्म पञ्चशतं मध्यममुच्यते ।

सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥२२॥

अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ।

एकं शिखायां करयोर्द्वादश द्वादश द्वयोः ॥४१॥

द्वात्रिंशत् कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट् ।

उरस्यष्टोत्तरशतं चत्वारिशच्च मस्तके ॥

धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा ॥४२॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

śikhāyāmekarudrākṣaṃ triṃśattu śirasā vahet ।

dvātriṃśattu gale dadyād bāhvoḥ ṣoḍaśa ṣoḍaśa ॥18॥

dvādaśaṃ maṇibandhe ca skandhe pañcaśataṃ vahet ।

aṣṭottaraśatairmālāṃ japayajñe prakalpayet ॥19॥

dvisaraṃ trisaraṃ vā'pi sarāṇāṃ pañcakaṃ tu vā ।

sarāṇāṃ saptakaṃ vā'pi bibhṛyāt kaṇṭhadeśataḥ ॥20॥

triśataṃ tvadharma pañcaśataṃ madhyamamucyate ।

sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥22॥

abhāve tu sahasrasya bāhvoḥ ṣoḍaśa ṣoḍaśa ।

ekaṃ śikhāyāṃ karayordvādaśa dvādaśa dvayoḥ ॥41॥

dvātriṃśat kaṇṭhadeśe tu pratyekaṃ karṇayośca ṣaṭ ।

urasyaṣṭottaraśataṃ catvāriśacca mastake ॥

dhārayed yastu rudrākṣaṃ rudravat pūjyate sadā ॥42॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च ।

केयूरे कटके चैव कुक्षिबन्धे विशेषतः ॥

सुप्ते पीते सदा कालं रुद्राक्षान् धारयेन्नरः ॥२१॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च ।

अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः ॥

पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे ॥२३॥

पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च ।

अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२४॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

makuṭe kuṇḍale caiva karṇikāhārakeṣu ca ।

keyūre kaṭake caiva kukṣibandhe viśeṣataḥ ॥

supte pīte sadā kālaṃ rudrākṣān dhārayennaraḥ ॥21॥

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa ca ।

aghorākhyena mantreṇa karayordhārayet sudhīḥ ॥

pañcāśadakṣasahitāṃ vyomavyāpīti codare ॥23॥

pañcabrahmabhiraṅgaiśca trimālā pañca sapta ca ।

athavā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥24॥

मुक्ताप्रवालस्फटिकरौप्यवैडूर्यकाञ्चनैः ।

धारयेद् यस्तु रुद्राक्षान् स रुद्रो नात्र संशयः ।।४३॥

केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः ।

तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥४४॥

muktāpravālasphaṭikaraupyavaiḍūryakāñcanaiḥ ।

dhārayed yastu rudrākṣān sa rudro nātra saṃśayaḥ ।।43॥

kevalaṃ vā'pi rudrākṣān rudramudrān bibharti yaḥ ।

taṃ na spṛśanti pāpāni tamāṃsīva vibhāvasum ॥44॥

Terminology and Definitions

  1. Rudraksha: are sacred energy beads, which can hold the higher spiritual energy, also acts as energy battery for enlightenment.
  2. Embolic myrobalan: Indian gooseberry

A tree (Phyllanthus emblica) of subtropical South and Southeast Asia bearing small round sour fruits divided by vertical lines into six to eight segments, valued in Ayurvedic medicine and as an ingredient in various condiments. Also called amla, emblic.

  1. Kusha: Desmostachya bipinnata, commonly known in English. The Kusha grass is considered very sacred by all Hindus and is used in certain religious ceremonies, especially those performed in connection with ancestors.
  2. Chandrajnana Agama: is the name of an Agama. Agama is a Software with which individual God and cosmos functions is Agama. The software with which Jeeva - the Self, Jagat - the cosmos, and Ishwara - God, all these functions. If you decode the software you can have all the benefits of Jeeva, Jagat and Ishwara. ~ H. H. Paramahamsa Nithyananda
  3. Upanishad: Upanishads means sitting with an Enlightened Being who has already grasped the deep truths and high realizations of the cosmos ~ HDH Sri Nithyananda Paramasivam
  4. Shiva Mahapurana: Shiva Mahapurana is the name of a Purana of Lord Shiva. Maha means an important or Major Purana.  Puranas literally means "ancient, old", and it is a vast genre of Indian literature, particularly legends and other traditional lore and are named after major Hindu deities such as Vishnu, Shiva, Brahma and Shakti.

Hindu Compliance Body

The Hindu compliance body was established under the executive order of The Supreme Pontiff of Hinduism, dated August 14, 2020, order number 10010, under the title Reviving the Hindu Compliance System and Body to create, promote, spread and teach the standard procedures for all products and services that are in compliance Hindu Shastras.

Copyright

HCS has the copyright of all its publications.  No part of these publications may be reproduced in any form without the prior permission in writing to HCS. This does not preclude the free use, in the course of implementing standard, of necessary details mentioned above. Enquiries related to copyrights to be addressed to KAILASA.