One faced Rudrāksa (containing one line) is considered to be the transcendental Reality Itself (Absolute or Para-Brahman).

Scope

This Hindu Compliance System describes the fundamental concepts and principles of quality for making a rudraksha jewellery, and importance of wearing rudraksha jewellery  which are commonly followed for all the śaiva sampradāya in sanatana hindu dharma. This standard will help organizations, businesses to create the multiple designs on rudraksha jewellery mentioned in Hindu Scriptures which will hold the energy of the deity invoked in this form. This will also be applicable to the following:

— organizations seeking sustained success through the implementation of a standard parameters for sizes;

— customers seeking confidence in an organization’s ability to consistently provide products and services conforming to their requirements;

— organizations seeking confidence in their supply chain to ensure that the product and service requirements are met;

— organizations and interested parties seeking to improve communication through a common understanding of the vocabulary used in quality management;

— organizations performing conformity assessments against the requirements of rudraksha jewellery;

— providers of training, assessment or advice in quality control & management;

— developers of related standards.

Fundamental Concepts and Principles

Origin Of Rudraksha:

  1. Omnipresent Lord Siva continued gazing towards the demon Tripural for his annihilation for the thousands of years without blinking the eyelids (4).
  2. Tears started dropping from both the eyes and fell on the ground which produced the great Rudraksa trees. The drop of tears transformed into the tree out of mercy for the devotees (5).

Preferred Quality to be Worn:

  1. Great virtues are bestowed upon the devotee who wears the Rudraksa respectfully. Rudrākṣa of the size of embolic myrobalan[2] is considered to be the best (9).
  2. The learned people consider Rudrākṣa of the size of the fruit of jujube is of medium quality and the size of a horse grain is of lower quality, O Brhaspati! know it for certain (10).
  3. As per the will of Siva, brahman, kshatriya, vaishya and shudra are the four kinds of trees of Rudraksha grown on the earth and they produce fruits of the same castes (11).
  4. The white Rudraksas are considered to be brahmins, red coloured are kshatriyas, yellow coloured are known as vaisyas, where is sudras are black (12).
  5.  Brahmins should wear white, kshatriya red, vaisyas yellow and Sudras should wear black Rudraksas (13).
  6. Rudräkşas that possess the colour of the copper, are sublime; Rudrākşas that are hard, big, full of granules are considered to be virtuous. On the contrary following six types of Rudräksas i.e. eaten by worms, broken, without granules, full of wounds and unshapely are forbidden (14).
  7. The Rudrāksa that naturally possesses the hole (for entering the thread) is considered to be the best and Rudraksa in which the hole has to be drilled by man is of second quality (15).
  8. Learned devotees should wear Rudrākṣas of the same round size, glazy and hard by entering the silken thread into them. Generally all people may wear it (16).
  9. Rudraksa whose line put on the black stone seems like a golden one is considered to be of best quality. Devotees of Siva should put on that Rudrākṣa only (17).

Procedure on Wearing Rudraksha:

  1. As per the will of Siva, brahman, kshatriya, vaishya and shudra are the four kinds of trees of Rudraksha grown on the earth and they produce fruits of the same castes (11).
  2. The white Rudraksas are considered to be brahmins, red coloured are kshatriyas, yellow coloured are known as vaisyas, where is sudras are black (12).
  3. Brahmins should wear white, kshatriya red, vaisyas yellow and Sudras should wear black Rudraksas (13).
  4. One should wear Rudräksas in all conditions like sleeping, waking, eating, drinking etc. on the different parts of the body as an ornament such as headgear, ear ring, necklace, waist belt etc. (21).
  5. Learned devotee should hold the Rudraksa on the head by reciting ISäna hymn, on the neck by Tatpuruşa hymn and on the arms by Aghora hymn; a garland consisting of fifty beads should be put on the belly by reciting Vyomvyäpi hymn (23).
  6. Three, five or seven lines of garlands of Rudrāksas should be worn by uttering Pañcabrahma hymn- and Şadanga hymn or all the Rudrāksas may be put on by the original hymn i.e. five syllable (namah sivaya) (24).

Instruction on Wearing One-faced Rudraksha:

  1. One faced Rudrāksa (containing one line) is considered to be the transcendental Reality Itself (Absolute or Para-Brahman). By wearing it, the man who has conquered upon the senses remains immersed in the Transcendental Reality (25).

References

The above standards have been taken into consideration from Chandrajnana Agama [5], Rudraksha Jabala Upanishad [6] and Shiva Mahapurana [7], which is foremost amongst the śaiva-agama. At the time of publication, the edition indicated was valid. All the standards are subjected to revision considering that it is compliant to veda-āgama. All the interested parties are encouraged to investigate the possibility of applying the improvements in above standards. 

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च ।

केयूरे कटके चैव कुक्षिबन्धे विशेषतः ॥

सुप्ते पीते सदा कालं रुद्राक्षान् धारयेन्नरः ॥२१॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च ।

अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः ॥

पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे ॥२३॥

पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च ।

अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२४॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

makuṭe kuṇḍale caiva karṇikāhārakeṣu ca ।

keyūre kaṭake caiva kukṣibandhe viśeṣataḥ ॥

supte pīte sadā kālaṃ rudrākṣān dhārayennaraḥ ॥21॥

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa ca ।

aghorākhyena mantreṇa karayordhārayet sudhīḥ ॥

pañcāśadakṣasahitāṃ vyomavyāpīti codare ॥23॥

pañcabrahmabhiraṅgaiśca trimālā pañca sapta ca ।

athavā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥24॥

रुद्राक्षोत्पत्ति: त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा ।

उन्मीलितानि चढूंषि दिव्यं वर्षसहस्रकम् ॥४॥

उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ।

त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः ॥

स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् ॥५॥

rudrākṣotpatti: tripurāṇāṃ vadhārthāya vibhunā śambhunā purā ।

unmīlitāni caḍhūṃṣi divyaṃ varṣasahasrakam ॥4॥

ubhābhyāṃ cārupakṣmabhyāṃ patitā jalabindavaḥ ।

ta eva bindavo jātā mahārudrākṣavṛkṣakāḥ ॥

sthāvaratvam anuprāpurbhaktānugrahakāraṇāt ॥5॥

रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम्।

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् ॥९॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधर्म चणमात्रं स्यादिति विद्धि बृहस्पते ॥१०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

ताम्राः स्निग्धा दृढाः स्थूला: कण्टकैः संयुताः शुभाः।

क्रिमिदष्टं छिन्नभिन्नं कण्टकैहीनमेव च ॥

व्रणयुक्तमवृत्तं च षड् रुद्राक्षान् विवर्जयेत् ॥१४॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥१५॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् ।

सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥१६॥

निकषे हेमरेखेव यस्य रेखा प्रदृश्यते ।

तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः ॥१७॥

rudrākṣāṇāṃ tu sadbhaktyā dhāraṇe syānmahāphalam।

dhātrīphalapramāṇaṃ tu śreṣṭhametadudāhṛtam ॥9॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।

adharma caṇamātraṃ syāditi viddhi bṛhaspate ॥10॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

tāmrāḥ snigdhā dṛḍhāḥ sthūlā: kaṇṭakaiḥ saṃyutāḥ śubhāḥ।

krimidaṣṭaṃ chinnabhinnaṃ kaṇṭakaihīnameva ca ॥

vraṇayuktamavṛttaṃ ca ṣaḍ rudrākṣān vivarjayet ॥14॥

svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam ।

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ॥15॥

samān snigdhān dṛḍhān vṛttān kṣaumasūtreṇa dhārayet ।

sarvagātreṇa sāmyena sāmānyāni vicakṣaṇaḥ ॥16॥

nikaṣe hemarekheva yasya rekhā pradṛśyate ।

tadakṣamuttamaṃ vidyāt taddhāryaṃ śivapūjakaiḥ ॥17॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः॥११॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥१२॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् ॥१३॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च ।

केयूरे कटके चैव कुक्षिबन्धे विशेषतः ॥

सुप्ते पीते सदा कालं रुद्राक्षान् धारयेन्नरः ॥२१॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च ।

अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः ॥

पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे ॥२३॥

पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च ।

अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२४॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।

vṛkṣā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ॥11॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।

pītā vaiśyāstu vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥12॥

brāhmaṇo bibhṛyācchvetān raktān rājā tu dhārayet ।

pītān vaiśyastu bibhṛyāt kṛṣṇān śūdrastu dhārayet ॥13॥

makuṭe kuṇḍale caiva karṇikāhārakeṣu ca ।

keyūre kaṭake caiva kukṣibandhe viśeṣataḥ ॥

supte pīte sadā kālaṃ rudrākṣān dhārayennaraḥ ॥21॥

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa ca ।

aghorākhyena mantreṇa karayordhārayet sudhīḥ ॥

pañcāśadakṣasahitāṃ vyomavyāpīti codare ॥23॥

pañcabrahmabhiraṅgaiśca trimālā pañca sapta ca ।

athavā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥24॥

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।

तद्धारणात् परे तत्त्वे लीयते विजितेन्द्रियः ॥२५॥

ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam ।

taddhāraṇāt pare tattve līyate vijitendriyaḥ ॥25॥

Terminology and Definitions

  1. Rudraksha: are sacred energy beads, which can hold the higher spiritual energy, also acts as energy battery for enlightenment.
  2. Embolic myrobalan: Indian gooseberry

A tree (Phyllanthus emblica) of subtropical South and Southeast Asia bearing small round sour fruits divided by vertical lines into six to eight segments, valued in Ayurvedic medicine and as an ingredient in various condiments. Also called amla, emblic.

  1. Parvati: wife of Paramashiva.
  2. Kusha: Desmostachya bipinnata, commonly known in English. The Kusha grass is considered very sacred by all Hindus and is used in certain religious ceremonies, especially those performed in connection with ancestors.
  3. Chandrajnana Agama: is the name of an Agama. Agama is a Software with which individual God and cosmos functions is Agama. The software with which Jeeva - the Self, Jagat - the cosmos, and Ishwara - God, all these functions. If you decode the software you can have all the benefits of Jeeva, Jagat and Ishwara. ~ H. H. Paramahamsa Nithyananda
  4. Upanishad: Upanishads means sitting with an Enlightened Being who has already grasped the deep truths and high realizations of the cosmos ~ HDH Sri Nithyananda Paramasivam
  5. Shiva Mahapurana: Shiva Mahapurana is the name of a Purana of Lord Shiva. Maha means an important or Major Purana.  Puranas literally means "ancient, old", and it is a vast genre of Indian literature, particularly legends and other traditional lore and are named after major Hindu deities such as Vishnu, Shiva, Brahma and Shakti.

Hindu Compliance Body

The Hindu compliance body was established under the executive order of The Supreme Pontiff of Hinduism, dated August 14, 2020, order number 10010, under the title Reviving the Hindu Compliance System and Body to create, promote, spread and teach the standard procedures for all products and services that are in compliance Hindu Shastras.

Copyright

HCS has the copyright of all its publications.  No part of these publications may be reproduced in any form without the prior permission in writing to HCS. This does not preclude the free use, in the course of implementing standard, of necessary details mentioned above. Enquiries related to copyrights to be addressed to KAILASA.