HCS Temple Standards of how to install Geya Dakshinamurthy, as per Kāmikāgama

Scope

This Hindu Compliance System describes the fundamental concepts and principles of quality for making a deity which are commonly followed for all the śaiva sampradāya in sanatana hindu dharma. This Standard will help organizations, businesses to create the deity with basic proportions and measurements mentioned in Hindu Scriptures which will hold the energy of the deity invoked in this form. This will also be applicable to the following:

— organizations seeking sustained success through the implementation of a standard parameters for sizes;

— customers seeking confidence in an organization’s ability to consistently provide products and services conforming to their requirements;

— organizations seeking confidence in their supply chain to ensure that the product and service requirements are met;

— organizations and interested parties seeking to improve communication through a common understanding of the vocabulary used in quality management;

— organizations performing conformity assessments against the requirements of deity making

— providers of training, assessment or advice in quality control & management;

— developers of related standards.

Fundamental Concepts and Principles

  • vykhya dakṣiṇāmūrti - The form which is holding explanatory mudra (hand-gesture).
  • geya dakṣiṇāmūrti - The form which is associated with vīṇā (musical instrument).
  • yoga dakṣiṇāmūrti - The form which is without vyakhyana mudra or vīṇā and this      form could be sculpted in many different ways.
  • This can be sculpted to be in a sitting on a stone pedestal or in a standing position.
  • His left or right foot presses down the apasmara-bhūta.
  • This is surrounded by various kinds of animals and adorned with various kinds of serpents.
  • It is associated with various groups of sages, siddhas and vidyadharas, bhuta-groups, kinnaras and others.

Directions for making geya dakṣiṇāmūrti

  1. The kataka-mudra held in the hands may be shown as facing upwards, downwards or not facing up and down, according to the position of other hands.
  2. The right hand and the left hand should be shown as holding the vīṇā-instrument.
  3. The right hand holding the kaṭaka-mudra should rest on the front part of the vīṇā. Or, the right hand with kaṭaka-mudra may be shown as resting on the upper part of the right thigh.
  4. The rounded half-spherical part of the vīṇā should be above the right thigh and the other end of it should be above the kaṭaka-mudra of the left hand. The ending part of the vīṇā on the left should have a projection up to one part of the basic measurement (bhaga TBC) and the half-spherical part should have a projection of more than one part.
  5. The diameter of the half-spherical part(kolaka) should be 12 inches (16 angulas) and its circumference may be 4.5 inches (6 angulas). Its height should be half of its diameter.
  6. From the line passing through depression in the throat (hikka-sutra), the forearm and the wrist should be at a distance of 30 angulas. The distance between the wrist of other hand and the navel should be one 9 inches (tālā - 12 angulas)

References

The above standards has been taken into consideration from kāmika āgama, uttara pada, chapter 57 Geya dakṣiṇāmūrtisthāpana vidhiḥ which is foremost amongst the śaiva-agama. At the time of publication, the edition indicated was valid. All the standards are subjected to revision considering that it is compliant to veda-āgama. All the interested parties are encouraged to investigate the possibility of applying the improvements in above standards.

स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः |

व्याख्यानगेय योगेषु निष्ठस्य त्रिविधस्य च || १

व्याख्यायुग्ज्ञानमुद्रातो गेयी विणा समन्वितः |

द्वभ्यां विरहितो योगी स नानाकारभेदतः || २

चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवळप्रभः |

श्वेतविद्रुम हेमाभः श्यामाभो वा प्रकीर्तितः || ३

व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा |

उत्तरीयसमोपेतः शुक्लयज्ञोपवीतकः || ४

विकीर्ण मूर्धजो वापि जटामकुट एव वा |

पट्टिका बन्धनो वापि सत्करोटिकया युतः || ५

धुर्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः |

पञ्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः || ६

अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः |

व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा || ७

लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् |

वामाङ्घ्रि नाळकं कुर्यात् सव्यहस्तं तु मुद्रया || ८

संदर्शसंज्ञयोपेतं वामहस्तस्थ पुस्तकः |

द्वात्रिंशद्धृतिमात्रान्त दैर्घ्यः स्यात् स तु पुस्तकः || ९

अथवा नागसंयुक्तो वामहस्तस्समीरितः |

वरदं तं विजानीयाज्जानुस्थ मणिबन्धकम् || १०

दण्डहस्तो यदा स स्यात् प्रकोष्ठं जानुसंस्थितम् |

विकसत्पद्मसंकाशस्त्वधस्ताद्विस्तृताङ्गुलिः || ११

परहस्तद्वये चाक्षमाला ज्वाला समन्वितः |

पद्मं वा चोत्पलं वापि व्याळं वामे तु कल्पयेत् || १२

कटकौ द्वौ प्रकर्तव्यौ प्रसन्नसमलोचनः |

नासाग्रदृष्टियुग्वामहस्तो वा स्यात्सुपुस्तकः || १३

आभङ्गसहितं कुर्याद् देहमध्ये तु वामतः |

सूत्रं वामे च हृदयान् नाभेर्मेढ्रात् क्रमेण तु || १४

मात्रं कालं च भागं च त्यक्त्वा तिष्ठति मद्यतः |

लम्बपादस्थितं मध्यसूत्रादर्धाङ्गुलान्तरे || १५

अर्धार्धाङ्गुल वृद्ध्या तु यावत् सार्धयवं भवेत् |

स दशाङ्गुष्ठ मूलोच्चस्तनाग्रावधिरेव तु || १६

नयने मध्यमं विद्यादङ्गुष्ठस्तनयोस्ततः |

नाभेस्तु मणिबन्धान्तो धृत्यङ्गुलमुदाहृदः || १७

सुपुस्तकस्य हस्तस्य चोरूर्ध्वाद्भागमन्तरम् |

नाभेस्तु मणिबन्धान्तं स स्यादेकोनविंशतिः || १८

दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरं स्याद्रसाङ्गुलम् |

परस्य मणिबन्धाच्च भुजमध्याद्यवाङ्गुलम् || १९

द्व्यन्तरं दशमात्रं स्याद् दोर्मूलान्मध्यमाङ्गुलात् |

हिक्कासूत्रद्विमात्राथ कटकाग्र समुच्छया || २०

सजटा मकुटा देवचूचुकास्य गळान्तकाः |

तत्तत्त्कलासमोपेताश्शुक्लयज्ञोपवीतिनः || २१

शुक्लाद्यम्बर संयुक्ता भस्मरुद्राक्ष संयुताः |

कौशिकः काश्यपश्श्यामस्त्वितरः पीतवर्णकः || २२

रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ |

एषामेकं द्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् || २३

व्याख्यान मूर्तिरेवं स्याद् गेयमूर्तिस्ततो मतः |

ऊर्ध्वाधो मध्यकटकौ सव्यासव्यकरावुभौ || २४

वीणा तु दक्षिणे वाग्रे दक्षिणे कटकस्थितिः |

दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् || २५

कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः |

भागमग्रं तदा वामो भागाधिक चतुर्मुखः || २६

विस्तारस्तु कला तस्याः परिणाहं तु पूर्ववत् |

कला वक्त्रस्य विस्तारायामं वापि षडङ्गुलम् || २७

तत्तुङ्गं तु तदर्धं स्यादेवं ज्ञात्वा समाचरेत् |

हस्तस्य मणिबन्धान्तं हिक्कासुत्रादितः क्रमात् || २८

त्रिंशदङ्गुलमित्युक्तं अथान्य मणीबन्धतः |

आनाभेरन्तरं तालं शेषं सर्वं तु पूर्ववत् || २९

व्याख्यान सहितस्त्वेवं सन्दर्शस्य समास्ययुक् |

तत्राक्षिपातयोगेन सदा कुञ्चित लोचनः || ३०

प्रसृतो वामहस्तः स्याद्योगमूर्तिरयं मतः |

अथ कुञ्चित वामाङ्घ्रियुग्मस्फिग्गत पार्ष्णिकः || ३१

उद्धृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् |

संदर्शदृष्टिपातश्च आभङ्गं चैव पूर्ववत् || ३२

नानामृगैस्तु संकीर्णं नानाव्याळैस्तु संयुतम् |

नानामुनिगणैस्सार्धं सिद्धविद्याधरैरपि || ३३

भूतैश्च किन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् |

शैलं कुर्यात्तु तत्पार्श्वे वटवृक्षस्तु शाद्वले || ३४

फलशाखोपशाखाढ्यो नानापक्षि समायुतः |

तन्मूले दक्षिणे छायानिषण्णः कृपया युतः || ३५

रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे |

आसीनो मुनिभिस्सम्यक् कौशिकादिभिरादरात् || ३६

शिवद्विजकुलस्यादिभूतैस्तु परितः स्थितैः |

आगमाहितचेतोभिः परमेशेन दीक्षितैः || ३७

एवं तु दक्षिणामूर्तिः मूर्तिभेदा उदाहृताः |

व्याख्यायुक् ज्ञानदः प्रोक्तो गेययुक् भुक्तिदो मतः || ३८

सयोगो मुक्तिदो ज्ञेय इति ज्ञात्वा समाचरेत् |

आसीनो वा स्थितो वापि ऋषिभिस्संवृतो न वा || ३९

वटवृक्ष विहीनो वा भूताद्यावृत एव वा |

भूतस्थ लम्बपादो वा दक्षिणेशस्समीरितः || ४०

एवं लक्षणं आदिष्टं प्रतिष्ठा विधिरुच्यते |

sthāpanaṁ dakṣiṇeśasya śṛṇudhvaṁ viprasattamāḥ |

vyākhyānageya yogeṣu niṣṭhasya trividhasya ca || 1

vyākhyāyugjñānamudrāto geyī viṇā samanvitaḥ |

dvabhyāṁ virahito yogī sa nānākārabhedataḥ || 2

caturbhujastriṇetrastu kundendu dhavaḻaprabhaḥ |

śvetavidruma hemābhaḥ śyāmābho vā prakīrtitaḥ || 3

vyāghracarmāmbaro vāpi divyāmbaradharastu vā |

uttarīyasamopetaḥ śuklayajñopavītakaḥ || 4

vikīrṇa mūrdhajo vāpi jaṭāmakuṭa eva vā |

paṭṭikā bandhano vāpi satkaroṭikayā yutaḥ || 5

dhurtūrāragvadhairnāgapatraiścandreṇa maṇḍitaḥ |

pañcamudrā samopeto gaṅgākiṅkiṇi saṁyutaḥ || 6

adhastādvaṭavṛkṣasya śailādūrdhvaṁ śritaḥ punaḥ |

vyāghracarmopariṣṭāttu sthito vīrāsano'thavā || 7

lambitaṁ dakṣiṇaṁ pādaṁ tajjānūpari saṁsthitam |

vāmāṅghri nāḻakaṁ kuryāt savyahastaṁ tu mudrayā || 8

saṁdarśasaṁjñayopetaṁ vāmahastastha pustakaḥ |

dvātriṁśaddhṛtimātrānta dairghyaḥ syāt sa tu pustakaḥ || 9

athavā nāgasaṁyukto vāmahastassamīritaḥ |

varadaṁ taṁ vijānīyājjānustha maṇibandhakam || 10

daṇḍahasto yadā sa syāt prakoṣṭhaṁ jānusaṁsthitam |

vikasatpadmasaṁkāśastvadhastādvistṛtāṅguliḥ || 11

parahastadvaye cākṣamālā jvālā samanvitaḥ |

padmaṁ vā cotpalaṁ vāpi vyāḻaṁ vāme tu kalpayet || 12

kaṭakau dvau prakartavyau prasannasamalocanaḥ |

nāsāgradṛṣṭiyugvāmahasto vā syātsupustakaḥ || 13

ābhaṅgasahitaṁ kuryād dehamadhye tu vāmataḥ |

sūtraṁ vāme ca hṛdayān nābhermeḍhrāt krameṇa tu || 14

mātraṁ kālaṁ ca bhāgaṁ ca tyaktvā tiṣṭhati madyataḥ |

lambapādasthitaṁ madhyasūtrādardhāṅgulāntare || 15

ardhārdhāṅgula vṛddhyā tu yāvat sārdhayavaṁ bhavet |

sa daśāṅguṣṭha mūloccastanāgrāvadhireva tu || 16

nayane madhyamaṁ vidyādaṅguṣṭhastanayostataḥ |

nābhestu maṇibandhānto dhṛtyaṅgulamudāhṛdaḥ || 17

supustakasya hastasya corūrdhvādbhāgamantaram |

nābhestu maṇibandhāntaṁ sa syādekonaviṁśatiḥ || 18

dormadhyāt pārśvamadhyācca dvyantaraṁ syādrasāṅgulam |

parasya maṇibandhācca bhujamadhyādyavāṅgulam || 19

dvyantaraṁ daśamātraṁ syād dormūlānmadhyamāṅgulāt |

hikkāsūtradvimātrātha kaṭakāgra samucchayā || 20

sajaṭā makuṭā devacūcukāsya gaḻāntakāḥ |

tattattkalāsamopetāśśuklayajñopavītinaḥ || 21

śuklādyambara saṁyuktā bhasmarudrākṣa saṁyutāḥ |

kauśikaḥ kāśyapaśśyāmastvitaraḥ pītavarṇakaḥ || 22

raktavarṇo bharadvājo dhūmrābhāvatrigautamau |

eṣāmekaṁ dvayaṁ vāpi trayaṁ vā pārśvayornyaset || 23

vyākhyāna mūrtirevaṁ syād geyamūrtistato mataḥ |

ūrdhvādho madhyakaṭakau savyāsavyakarāvubhau || 24

vīṇā tu dakṣiṇe vāgre dakṣiṇe kaṭakasthitiḥ |

dakṣiṇe kaṭakaṁ corusthitāyāṁ viniveśayet || 25

kolakaṁ corubāhye tu tanmūlaṁ kaṭakordhvataḥ |

bhāgamagraṁ tadā vāmo bhāgādhika caturmukhaḥ || 26

vistārastu kalā tasyāḥ pariṇāhaṁ tu pūrvavat |

kalā vaktrasya vistārāyāmaṁ vāpi ṣaḍaṅgulam || 27

tattuṅgaṁ tu tadardhaṁ syādevaṁ jñātvā samācaret |

hastasya maṇibandhāntaṁ hikkāsutrāditaḥ kramāt || 28

triṁśadaṅgulamityuktaṁ athānya maṇībandhataḥ |

ānābherantaraṁ tālaṁ śeṣaṁ sarvaṁ tu pūrvavat || 29

vyākhyāna sahitastvevaṁ sandarśasya samāsyayuk |

tatrākṣipātayogena sadā kuñcita locanaḥ || 30

prasṛto vāmahastaḥ syādyogamūrtirayaṁ mataḥ |

atha kuñcita vāmāṅghriyugmasphiggata pārṣṇikaḥ || 31

uddhṛtaṁ tasya jānvagra daṇḍakorparakāntayuk |

saṁdarśadṛṣṭipātaśca ābhaṅgaṁ caiva pūrvavat || 32

nānāmṛgaistu saṁkīrṇaṁ nānāvyāḻaistu saṁyutam |

nānāmunigaṇaissārdhaṁ siddhavidyādharairapi || 33

bhūtaiśca kinnarairanyaiḥ puṣpavṛkṣaiśca maṇḍitam |

śailaṁ kuryāttu tatpārśve vaṭavṛkṣastu śādvale || 34

phalaśākhopaśākhāḍhyo nānāpakṣi samāyutaḥ |

tanmūle dakṣiṇe chāyāniṣaṇṇaḥ kṛpayā yutaḥ || 35

ratnopaśobhite pīṭhe vyāghracarmottaracchade |

āsīno munibhissamyak kauśikādibhirādarāt || 36

śivadvijakulasyādibhūtaistu paritaḥ sthitaiḥ |

āgamāhitacetobhiḥ parameśena dīkṣitaiḥ || 37

evaṁ tu dakṣiṇāmūrtiḥ mūrtibhedā udāhṛtāḥ |

vyākhyāyuk jñānadaḥ prokto geyayuk bhuktido mataḥ || 38

sayogo muktido jñeya iti jñātvā samācaret |

āsīno vā sthito vāpi ṛṣibhissaṁvṛto na vā || 39

vaṭavṛkṣa vihīno vā bhūtādyāvṛta eva vā |

bhūtastha lambapādo vā dakṣiṇeśassamīritaḥ || 40

evaṁ lakṣaṇaṁ ādiṣṭaṁ pratiṣṭhā vidhirucyate |

Terminology and Definitions

  1. vīṇā-instrument.= a kind of musical string instrument
  2. kaṭaka-mudra = a kind of hand gesture

Hindu Compliance Body

The Hindu compliance body was established under the executive order of The Supreme Pontiff of Hinduism, dated August 14, 2020, order number 10010, under the title Reviving the Hindu Compliance System and Body to create, promote, spread and teach the standard procedures for all products and services that are in compliance Hindu Shastras.

Copyright

HCS has the copyright of all its publications.  No part of these publications may be reproduced in any form without the prior permission in writing to HCS. This does not preclude the free use, in the course of implementing standard, of necessary details mentioned above. Enquiries related to copyrights to be addressed to KAILASA.